कालसर्प दोष के साथ पितृ दोष और राहु केतु दोष का भी होगा निवारण, रोज करें इस स्रोत का पाठ

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥1॥

विष्णु लोके च ये सर्पाः वासुकि प्रमुखाश्चये ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥2॥

रुद्र लोके च ये सर्पाः तक्षकः प्रमुखास्तथा ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥3॥

खाण्डवस्य तथा दाहे स्वर्गन्च ये च समाश्रिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥4॥

सर्प सत्रे च ये सर्पाः अस्थिकेनाभि रक्षिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥5॥

प्रलये चैव ये सर्पाः कार्कोट प्रमुखाश्चये ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥6॥

धर्म लोके च ये सर्पाः वैतरण्यां समाश्रिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥7॥

ये सर्पाः पर्वत येषु धारि सन्धिषु संस्थिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥8॥

ग्रामे वा यदि वारण्ये ये सर्पाः प्रचरन्ति च ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥9॥

पृथिव्याम् चैव ये सर्पाः ये सर्पाः बिल संस्थिताः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥10॥

रसातले च ये सर्पाः अनन्तादि महाबलाः ।

नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥11॥

डिसक्लेमर

‘इस लेख में दी गई जानकारी/सामग्री/गणना की प्रामाणिकता या विश्वसनीयता की गारंटी नहीं है। सूचना के विभिन्न माध्यमों/ज्योतिषियों/पंचांग/प्रवचनों/धार्मिक मान्यताओं/धर्मग्रंथों से संकलित करके यह सूचना आप तक प्रेषित की गई हैं। हमारा उद्देश्य सिर्फ सूचना पहुंचाना है, पाठक या उपयोगकर्ता इसे सिर्फ सूचना समझकर ही लें। इसके अतिरिक्त इसके किसी भी तरह से उपयोग की जिम्मेदारी स्वयं उपयोगकर्ता या पाठक की ही होगी।’

Comments are closed, but trackbacks and pingbacks are open.